A 490-3 Paraśambhumahimna(ḥ)stotra

Manuscript culture infobox

Filmed in: A 490/3
Title: Paraśambhumahimna[ḥ]stotra
Dimensions: 30 x 8 cm x 7 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/195
Remarks:


Reel No. A 490/03

Inventory No. 49553

Title Paraśambhumahimnaḥstotra

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material parer

State incomplete

Size 30.0 x 8.0 cm

Binding Hole(s)

Folios 7

Lines per Folio 7

Foliation figures in the middle of the right-hand margin of the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/195

Manuscript Features

Excerpts

«Beginning»

❖ oṃ śrīgurubhyo namaḥ ||

oṃ śrīnāthādigurutrayaṃ gaṇapatiṃ pīṭhatrayaṃ bhairavaṃ

siddhebhyo vaṭukatrayaṃ padayugaṃ dūtikramaṃ śāṃbhavaṃ |

vīreṣṭacatuṣṭaṃ ṣaṣṭinavakaṃ vīrāvalīpaṃcakaṃ

śrīmanmālinīmantrarājasahitaṃ vaṃde guror mmaṇḍalaṃ || ||

śrīgaṇeśāya namaḥ || śrīśāradāyai namaḥ ||

anekaśaktisaṃghaṭṭaprakāśraharīghana |

śuddhasaccinmayaḥ pāyā⌠t⌡ śrīśaṃbhuḥ parameśvaraḥ ||

śrīśaṃbho te mahīmnastutipathabharitāḥ sāgravedāḥ saśāstrāḥ

siddhāntāḥ saṃgavidyā sacakitagatayo naiva paśyanti pāraṃ |

sādyāntās tvām anantaṃ paramaśivaguruṃ tat kathaṃ varṇṇayaṣus(!)

tasmā⌠t⌡ prajñānusārād aham api bhavata staumi kiñcic caritraṃ || 1 || (fol. 1v1–5)


«End»

siddhāntaḥ śāṃbhavoyaṃ śuvaguruvadanād ghoravidyākṣaroktaḥ

stotravyājena nirvvājya(!) iti bhavataḥ śrīvibhā cāpalaṃ me |

atr nyūrnātirekādijanitamanasaḥ kṣamyatāṃ dāsabudhyā

maccittaṣṭhaṃ prameyaṃ samupadisa(!) parāṃ mātṛkāvarṇṇayeśe || 18 || (fol. 3v6–7)


«Sub-colophon»

iti prathamaprakaraṇaṃ || || (fol. 3v7)




Microfilm Details

Reel No. A 490/03

Date of Filming 01-03-1973

Exposures 10

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 28-08-2012

Bibliography