A 490-3 Paraśambhumahimna(ḥ)stotra
Manuscript culture infobox
Filmed in: A 490/3
Title: Paraśambhumahimna[ḥ]stotra
Dimensions: 30 x 8 cm x 7 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/195
Remarks:
Reel No. A 490/03
Inventory No. 49553
Title Paraśambhumahimnaḥstotra
Remarks
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material parer
State incomplete
Size 30.0 x 8.0 cm
Binding Hole(s)
Folios 7
Lines per Folio 7
Foliation figures in the middle of the right-hand margin of the verso
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 1/195
Manuscript Features
Excerpts
«Beginning»
❖ oṃ śrīgurubhyo namaḥ ||
oṃ śrīnāthādigurutrayaṃ gaṇapatiṃ pīṭhatrayaṃ bhairavaṃ
siddhebhyo vaṭukatrayaṃ padayugaṃ dūtikramaṃ śāṃbhavaṃ |
vīreṣṭacatuṣṭaṃ ṣaṣṭinavakaṃ vīrāvalīpaṃcakaṃ
śrīmanmālinīmantrarājasahitaṃ vaṃde guror mmaṇḍalaṃ || ||
śrīgaṇeśāya namaḥ || śrīśāradāyai namaḥ ||
anekaśaktisaṃghaṭṭaprakāśraharīghana |
śuddhasaccinmayaḥ pāyā⌠t⌡ śrīśaṃbhuḥ parameśvaraḥ ||
śrīśaṃbho te mahīmnastutipathabharitāḥ sāgravedāḥ saśāstrāḥ
siddhāntāḥ saṃgavidyā sacakitagatayo naiva paśyanti pāraṃ |
sādyāntās tvām anantaṃ paramaśivaguruṃ tat kathaṃ varṇṇayaṣus(!)
tasmā⌠t⌡ prajñānusārād aham api bhavata staumi kiñcic caritraṃ || 1 || (fol. 1v1–5)
«End»
siddhāntaḥ śāṃbhavoyaṃ śuvaguruvadanād ghoravidyākṣaroktaḥ
stotravyājena nirvvājya(!) iti bhavataḥ śrīvibhā cāpalaṃ me |
atr nyūrnātirekādijanitamanasaḥ kṣamyatāṃ dāsabudhyā
maccittaṣṭhaṃ prameyaṃ samupadisa(!) parāṃ mātṛkāvarṇṇayeśe || 18 || (fol. 3v6–7)
«Sub-colophon»
iti prathamaprakaraṇaṃ || || (fol. 3v7)
Microfilm Details
Reel No. A 490/03
Date of Filming 01-03-1973
Exposures 10
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by RT
Date 28-08-2012
Bibliography